translation
dict | source
stringclasses 1
value |
|---|---|
{
"en": "Click the Tux Typing icon.",
"sa": "Tux Typing इत्यस्य आइकन उपरि नुदतु।"
}
|
main
|
{
"en": "\"\"\"But they, supposing him to have been in the company, went a day's journey; and they sought him among their kinsfolk and acquaintance.\"\"\"",
"sa": "स सङ्गिभिः सह विद्यत एतच्च बुद्व्वा दिनैकगम्यमार्गं जग्मतुः। किन्तु शेषे ज्ञातिबन्धूनां समीपे मृगयित्वा तदुद्देेशमप्राप्य"
}
|
main
|
{
"en": "Boy has kindness on these.",
"sa": "बाल: एतेषु सौजन्यं करोति ।"
}
|
main
|
{
"en": "\"\"\"As one practices Hatha yoga techniques, one's physical and mental potential begin to increase and unfold.\"\"\"",
"sa": "\"\"\"य: को पि हठयोगस्य प्रविधिनाम अभ्यासं करोति, तस्या शारीरिका मानसिका क्षमता संवर्धयति ।\"\"\""
}
|
main
|
{
"en": "\"\"\"And after a while came unto him they that stood by, and said to Peter, Surely thou also art one of them; for thy speech bewrayeth thee.\"\"\"",
"sa": "\"\"\"क्षणात् परं तिष्ठन्तो जना एत्य पितरम् अवदन्, त्वमवश्यं तेषामेक इति त्वदुच्चारणमेव द्योतयति।\"\"\""
}
|
main
|
{
"en": "I will enter Barcode as accession number 00001 with which the item was checked out earlier.",
"sa": "\"अहं बार्-कोड्, अक्सेशन् संख्या 00001 इति टण्कयामि । 'ऐटम्' अनेन सह आदौ चेक्-औट् कृतमासीत् ।\""
}
|
main
|
{
"en": "We thought about this matter.",
"sa": "आवाम् एतस्मिन् विषये चिन्तनं कृतवन्तौ |"
}
|
main
|
{
"en": "Only two fields are shown.",
"sa": "द्वे फील्ड्स् दर्शिते ।"
}
|
main
|
{
"en": "I will now login as student Priya Sinha. We can then see how a student views this forum.",
"sa": "अहमधुना स्टुडेण्ट् Priya Sinha इति लोगिन् करोमि । एवं क्रियते चेत् छात्राय फ़ोरम् कथं दृश्यते इति वयं दृष्टुं शक्नुमः ।"
}
|
main
|
{
"en": "\"Create a Superlibrarian, Give access to a Staff for a particular module.\"",
"sa": "\"Superlibrarian क्रियेट् कर्तुं तथा किञ्चन निर्दिष्ट-मोड्युल्-निमित्तं, स्टाफ् कृते अक्सेस् दातुं ज्ञातवन्तः ।\""
}
|
main
|
{
"en": "Click on Preview quiz button in the gear menu at the right.",
"sa": "\"दक्षिणतः गेर् मेन्यूमध्ये, Preview quiz गण्डं नुदन्तु ।\""
}
|
main
|
{
"en": "\"For this tutorial we are using: Ubuntu 11.10, JDK 1.6 and Eclipse 3.7\"",
"sa": "अस्मिन् पाठे वयम्- “उबुण्टु” 11.10 (एकादश ---- दश) “जेडिके 1.6 (एकम् ----- षट्) तथा “ एक्लिप्स् 3.7 (त्रयम्… सप्त) इत्येतान् उपयुञ्जामहे ।"
}
|
main
|
{
"en": "Select the Create circles and ellipses tool from the Tool box.",
"sa": "\"create circle and ellipse इति टूल् , टूल्-बोक्स् इत्यस्मात् चिनोतु ।\""
}
|
main
|
{
"en": "\"\"\"Let not a widow be taken into the number under threescore years old, having been the wife of one man,\"\"\"",
"sa": "विधवावर्गे यस्या गणना भवति तया षष्टिवत्सरेभ्यो न्यूनवयस्कया न भवितव्यं; अपरं पूर्व्वम् एकस्वामिका भूत्वा"
}
|
main
|
{
"en": "FrontAccounting 2.4.7",
"sa": "FrontAccounting इत्यस्य 2.4.7 आवृत्तिः"
}
|
main
|
{
"en": "Child exhibits trust in you.",
"sa": "बाल: भवत्यां विश्वासं प्रदर्शयति ।"
}
|
main
|
{
"en": "I will copy some text from a LibreOffice Writer file that I had saved earlier.",
"sa": "अहं LibreOffice Writer मध्ये पूर्वरक्षितसञ्चिकया अक्षराणि कोपि करोमि ।"
}
|
main
|
{
"en": "He laughed.",
"sa": "सः हसितवान् ।"
}
|
main
|
{
"en": "Due to the presence of nutrients and health protective compounds food performs some of the following functions",
"sa": "पोषक तत्वानां स्वास्थ्यरक्षकतत्वानां च उपस्थिते: कारणात भोजनं निम्नलिखितानि कार्याणि करोति"
}
|
main
|
{
"en": "\"Suppose, we want to recover the original sequence of indices from an already created array. How can we do this?\"",
"sa": "\"रचितेन 'अरे'इत्यनेन, अस्माभिः मूलानुक्रमं पुनः प्राप्तव्यं चेत् ; तत् कथं क्रियते ?\""
}
|
main
|
{
"en": "Change the search engine to ‘bing’.",
"sa": "‘bing’ इति search engine स्थापयतु |"
}
|
main
|
{
"en": "We see that the last line is printed.",
"sa": "अन्तिमा पङ्क्तिः मुद्रापिता ।"
}
|
main
|
{
"en": "Let’s click DONE to save the word or sentence and return to the Internal menu.",
"sa": "शब्दं उत वाक्यं रक्षितुं DONE इत्यत्र नुदतु अपि च इण्टर्नल मेन्यू प्रति गच्छतु।"
}
|
main
|
{
"en": "Now when we press Enter the command waits for input from the user.",
"sa": "यदा वयं enter नुदामः तदा आदेशः कस्यचन निवेशस्य (input) प्रतीक्षां करोति।"
}
|
main
|
{
"en": "\"\"\"For ye see your calling, brethren, how that not many wise men after the flesh, not many mighty, not many noble, are called:\"\"\"",
"sa": "\"\"\"हे भ्रातरः, आहूतयुष्मद्गणो यष्माभिरालोक्यतां तन्मध्ये सांसारिकज्ञानेन ज्ञानवन्तः पराक्रमिणो वा कुलीना वा बहवो न विद्यन्ते।\"\"\""
}
|
main
|
{
"en": "Uttarano: One who takes beings over to the other shore of the ocean of Samsara.",
"sa": "उत्तारण: संसारसागरं तारक:"
}
|
main
|
{
"en": "\"\"\"Likewise also as it was in the days of Lot; they did eat, they drank, they bought, they sold, they planted, they builded;\"\"\"",
"sa": "\"\"\"इत्थं लोटो वर्त्तमानकालेपि यथा लोका भोजनपानक्रयविक्रयरोपणगृहनिर्म्माणकर्म्मसु प्रावर्त्तन्त,\"\"\""
}
|
main
|
{
"en": "Shift + Ctrl + E gives me the whole image and now I select the active layer option.",
"sa": "Shift + Ctrl + E इतीदं मह्यं सम्पूर्णचित्रं ददाति । अपि च इदानीम् अहं active layer इति विकल्पं चिनोमि ।"
}
|
main
|
{
"en": "This means that the two objects have unique values.",
"sa": "अर्थात् ओब्जेक्ट्-द्वयमपि अन्यदन्यत् मूल्ये प्राप्तवदस्ति ।"
}
|
main
|
{
"en": "\"\"\"Parvati said — What is the shortest method by which the thousand names of Vishnu are daily recited by learned men, please teach me O Lord Siva.\"\"\"",
"sa": "पार्वत्युवाच हे प्रभो अहं एवं ज्ञातुं उत्सुकास्मि यत अस्मिन संसारे बुद्धिमान् मनुष्य: सहस्रनामस्तोत्रस्य नित्य: केन विधिना पाठं कुर्यात य: सरलं भवेत ।"
}
|
main
|
{
"en": "We will be directed to a page with the title Course and category management. Let us understand what a course category is.",
"sa": "Course and category management इति पृष्टं प्रति वयं प्रेषिताः भवामः । course category नाम किमिति जानाम ।"
}
|
main
|
{
"en": "Father watches television.",
"sa": "जनकः दूरदर्शनं पश्यति ।"
}
|
main
|
{
"en": "The shape of degchi helps to distribute the heat evenly.",
"sa": "अस्य पात्रस्याकारकारणेन भोजनपदार्थानि समानतापं प्राप्नुवन्ति ।"
}
|
main
|
{
"en": "It looks like a TV screen.",
"sa": "एतत् दूरदर्शकपटलमिव दृश्यते।"
}
|
main
|
{
"en": "\"For First issue publication date:, I will enter 01/01/2017.\"",
"sa": "First issue publication date: निमित्तम् अहं 01/01/2017 एण्टर् करोमि ।"
}
|
main
|
{
"en": "These details will be used later in this tutorial.",
"sa": "एतानि विवरणानि अग्रे अस्मिन् अनुशिक्षणे उपयुज्यन्ते ।"
}
|
main
|
{
"en": "2. Destroys food - any food items are destroyed by bacteria.",
"sa": "2. भोजननाशका:- बहुभोज्यपदार्था: जीवाणुभि: नाश्यन्ते।"
}
|
main
|
{
"en": "e) iron element",
"sa": "ङ) लौहतत्त्वम्"
}
|
main
|
{
"en": "Let us see on what basis anobject is considered live.",
"sa": "इदानीं वयं पश्याम: केन आधारेण किं वस्तु सजीवम इति स्वीकर्तुं शक्यते।"
}
|
main
|
{
"en": "Those two are mothers.",
"sa": "ते जनन्यौ ।"
}
|
main
|
{
"en": "\"Spoken Tutorial Project is funded by NMEICT, MHRD, Government of India. More information on this mission is available at the following link.\"",
"sa": "\"स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं पर्चनीं पश्यन्तु ।\""
}
|
main
|
{
"en": "Gives certificates to those who pass an online test.",
"sa": "ये च आन्लैन् परीक्षायाम् उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते।"
}
|
main
|
{
"en": "\"\"\"For this tutorial, you will need a working Internet connection and a Web browser.\"\"\"",
"sa": "पाठेऽस्मिन् भागं गृहीतुम् अन्तर्जालसम्पर्कः अपि च जालान्वेषकस्य (web browser) अपेक्षा अस्ति।"
}
|
main
|
{
"en": "\"In this tutorial, we will learn about: Reference Variables Constructing objects and Memory Allocation for objects.\"",
"sa": "\"पाठेऽस्मिन् वयम्, रेफरेन्स् वेरियेबल् ,ओब्जेक्ट् इत्येतेषां रचना , अपि च ओब्जेक्ट् इत्येतेभ्यः मेमोरि-वितरणम् , एतान् विषयान् ज्ञास्यामः ।\""
}
|
main
|
{
"en": "You all are able to.",
"sa": "भवत्यः शक्नुवन्ति ।"
}
|
main
|
{
"en": "\"\"\"Peacock of Kartikeya, the god of war is seen in pictures as perched on a magnificent peacock.\"\"\"",
"sa": "युद्धदेव: कार्तिकेयं चित्रेषु एकं भव्यमयूरोपरि यानंकृत्वा दृष्टुं शक्यते।"
}
|
main
|
{
"en": "\"\"\"They often use absurd sounds like hoo, haa, yaha etc. purring and murring sounds of animals, shrilling of animal, chirping of birds, calls and cries of birds and animals, sound of trees and water flows.\"\"\"",
"sa": "\"\"\"ते प्राय: केचन असंगतस्वरा: यथा - हू, हा, याहा पशुनां घुरघुर-चीख-ध्वनिनां, पक्षिणां चहचहध्वनिनां तथा वृक्षाणां ध्वनिनां तथा जलप्रपातस्य ध्वनिनां प्रयोगं कुर्वन्ति ।\"\"\""
}
|
main
|
{
"en": "We have two isomers of cisplatin on the Panel.",
"sa": "\"वयं पेनल् मध्ये, सिस्प्ल्याटिन् इत्यय्स द्वे ऐसोमर्स् प्राप्तवन्तः ।\""
}
|
main
|
{
"en": "We are remembering whom ?",
"sa": "वयं कान् स्मरामः ?"
}
|
main
|
{
"en": "You see the basic image.",
"sa": "भवान् मूलं चित्रं पश्यति ।"
}
|
main
|
{
"en": "All breathings should be performed through the nose and not through the mouth.",
"sa": "\"\"\"सभी श्वास नाक से ही लेना है और नाक से ही छोडना है, श्वास में मुंह का प्रयोग नहीं करना है ।\"\"\""
}
|
main
|
{
"en": "After reading this lesson you will be able to:",
"sa": "एतते पाठं पठनान्तरं भवन्त: सक्षमा: भविष्यन्ति :"
}
|
main
|
{
"en": "\"It is achieved through the command ‘set beamer color – alerted text’ there is a space here ‘foreground equals blue’, fg equals blue.\"",
"sa": "इदं ‘set beamer color – alerted text’ इति आदेशात् सम्पादितम्। अत्र एकः अवकाशः वर्तते। foreground equals blue - 'fg equals blue' ।"
}
|
main
|
{
"en": "Press CTRL+SHIFT and A to deselect the structure.",
"sa": "रचनायाः डी-सेलेक्ट् करणाय CTRL+SHIFT तथा A कीलकानि नुदन्तु ।"
}
|
main
|
{
"en": "Click on Submit your suggestion at the bottom of the page.",
"sa": "पृष्ठस्य अधः Submit your suggestion उपरि क्लिक् कुर्वन्तु ।"
}
|
main
|
{
"en": "What does Anjaneya do in the end?",
"sa": "अन्ते आञ्जनेयः किं करोति ?"
}
|
main
|
{
"en": "Suppose here I want an output with three decimal places.",
"sa": "\"यदि अत्र मह्यं फलितं सङ्ख्यात्रयात्मकं भवेत् तर्हि,\""
}
|
main
|
{
"en": "And gimp just gives a warning.",
"sa": "अपि च gimp इतीदं नूनं पूर्वसूचनां ददाति ।"
}
|
main
|
{
"en": "To maintain membership information on one centralized server",
"sa": "\"एकस्मिन् केन्द्रीकृत-सर्वर् मध्ये सदस्यत्वविवरणस्य निर्वहणाय,\""
}
|
main
|
{
"en": "\"Inside the scriptlet tags, we have created an object of type User.\"",
"sa": "scriptlet tags इत्यस्मिन् वयं user type इत्यस्य किञ्चन object रचितवन्तः स्मः ।"
}
|
main
|
{
"en": "We willread about some related components of nature in this lesson.",
"sa": "पाठेऽस्मिन वयं प्रकृतौ एवं परस्परसम्बद्धानां विषये पठाम:।"
}
|
main
|
{
"en": "The condition is true. Again we will add the values.",
"sa": "कण्डीशन् सत्यमस्ति । पुनः वयं मूल्यं संयोजयाम ।"
}
|
main
|
{
"en": "OBJECTIVES",
"sa": "उद्देष्यानि"
}
|
main
|
{
"en": "We can see a message “Display settings have been updated”.",
"sa": "वयं एकं सन्देशं “Display settings have been updated” इति पश्यामः ।"
}
|
main
|
{
"en": "\"You will now have 3 tabs, each with a different web page!\"",
"sa": "अधुना भवत्-समीपे प्रत्येकं भिन्नेन जालपर्णेन सह tab - त्रयमस्ति |"
}
|
main
|
{
"en": "Boy has friendship on these all.",
"sa": "बाल: एतासु मैत्रीं करोति ।"
}
|
main
|
{
"en": "It is called as compound data-type.",
"sa": "इदं compound data-type इति कथ्यते ।"
}
|
main
|
{
"en": "\"\"\"But what saith it? The word is nigh thee, even in thy mouth, and in thy heart: that is, the word of faith, which we preach;\"\"\"",
"sa": "\"\"\"तर्हि किं ब्रवीति? तद् वाक्यं तव समीपस्थम् अर्थात् तव वदने मनसि चास्ते, तच्च वाक्यम् अस्माभिः प्रचार्य्यमाणं विश्वासस्य वाक्यमेव।\"\"\""
}
|
main
|
{
"en": "It is believed that Maharishi Patanjali was the avatar or incarnation of AdiShesha (The Serpent upon whom Lord Vishnu rests).",
"sa": "महर्षिपतंजलिं आदिशेषस्य अवतारं मन्यते। आदिशेष: स: सर्प: आसीत यस्योपरि भगवान विष्णु: विराजमान: अस्ति।"
}
|
main
|
{
"en": "\"Double click on the layer, type the name as Sky, pressing return and we have the Sky.\"",
"sa": "layer इत्यस्य उपरि द्विर्नोदनं कृत्वा Sky इति नाम टङ्कयतु । निवर्तनेन (return) अस्मभ्यं Sky इतीदं प्राप्यते ।"
}
|
main
|
{
"en": "Rest all the things are similar.",
"sa": "अन्यानि कोड्स् पूर्ववदेव सन्ति ।"
}
|
main
|
{
"en": "And the disciples did as Jesus had appointed them; and they made ready the passover.",
"sa": "तदा शिष्या यीशोस्तादृशनिदेशानुरूपकर्म्म विधाय तत्र निस्तारमहभोज्यमासादयामासुः।"
}
|
main
|
{
"en": "\"\"\"His sutra isknown as Kanad sutra in vaishekh sutra,\"\"\"",
"sa": "वैशेषिकसूत्रेषुतस्य सूत्राणि कणादसूत्राणि इति नाम्ना प्रसिद्धानि।"
}
|
main
|
{
"en": "Type cin and two closing angle brackets >>. As we use cin >> function to read a line in C++.",
"sa": "\"c++ मध्ये पङ्क्तिं पठितुं c in इति नियोज्यस्य (function) उपयोगं कुर्मः इत्यतः, c in अपि च क्लोसिंग् आंगल् ब्रैकेट्-द्वयं टङ्कयन्तु।\""
}
|
main
|
{
"en": "and MySQL database server.",
"sa": "MySQL database सर्वर् च उपयुञ्ज्महे ।"
}
|
main
|
{
"en": "And this is the other one and also the other image I used in this animation and this drawing was made by the people instead of following the lesson and I have used it with his permission.",
"sa": "\"इदमन्यत् अपि च चित्रचालनेऽस्मिन् मया उपयुक्तम् अन्यच्चित्रमपि अस्ति । चित्रमिदं जनैः रचितं चित्रलेखनमस्ति, पाठस्य अनुसारि न । अहं तस्य अनुमतिं प्राप्य उपयुक्तवानस्मि ।\""
}
|
main
|
{
"en": "\"\"\"Here, the Sun of Water is (upholder). Proper combination of hydrogen and oxygen.From the point of view of Sage above,the element of water indicates hydrogen and the element of hydrogen only indicates helium.\"\"\"",
"sa": "\"\"\"यद्यत्र सूक्ष्मतया ऋचाया: दृष्ट्या पश्यमामश्यचेत् जलस्यरस: हाईड्रोजन, हीलीयम सूक्ष्मवायुनां संकेतं अस्ति ।\"\"\""
}
|
main
|
{
"en": "The typed password on the terminal is not visible.",
"sa": "टङ्कितकूटशब्दः अदृश्यरूपेण भवति।"
}
|
main
|
{
"en": "From 20th shloka till 13th shloka of the tenth chapter God's Majesty is mentioned.",
"sa": "दशमोध्यायस्य 20 तमश्लोकतः 13 तमश्लोकपर्यन्तं ईश्वरस्य विभूतयः उक्ताः ।"
}
|
main
|
{
"en": "I will be doing the worship.",
"sa": "अहं पूजां करिष्ये ।"
}
|
main
|
{
"en": "\"\"\"Bhaskarcharyacalculated accurate time of a year, that is, the time taken by earthto complete a revolution of sun.\"\"\"",
"sa": "नक्षत्रवर्षमिति अद्यत्वे यदुच्यतेअर्थात सूर्यस्य सम्पूर्णपरिक्रमणे पृथिव्यां कियान कालोऽपेक्षते इति विषयेयदुक्तं तदद्यत्वे विज्ञानिभिरपि उच्यते।"
}
|
main
|
{
"en": "INTEXT QUESTIONS 3.1",
"sa": "पाठागता: प्रश्ना: 3.1"
}
|
main
|
{
"en": "\"Next, type the Company’s address,\"",
"sa": "पश्चात् Company’ इत्यस्य address टङ्कयन्तु ।"
}
|
main
|
{
"en": "It means that the two birds are sitting side by side on the same tree.",
"sa": "अर्थात पक्षीद्वयं वृक्षे युगपत पार्श्वे उपविशति ।"
}
|
main
|
{
"en": "\"\"\"Breathing Practices are to normalize the breathing rate, and to make the breathing uniform, continuous and rhythmic.\"\"\"",
"sa": "श्वसनाभ्यासेन भवतां श्वास: सामान्य: भविष्यति । एष: भवतां श्वासं निरंतरं तथा लयबद्धं करोति ।"
}
|
main
|
{
"en": "I have aligned all the elements using",
"sa": "\"अहं सर्वाणि एलिमेण्ट्स् इतीमानि,\""
}
|
main
|
{
"en": "Enter “\\usepackage{amsmath}”.",
"sa": "“\\usepackage{amsmath}” (यूस्-प्याकेज्-a m s-म्याथ्) इति लिखन्तु ।"
}
|
main
|
{
"en": "Shoucham is of two kinds-",
"sa": "शौच दो प्रकार की होती है—"
}
|
main
|
{
"en": "This can be useful if say we want a prompt message before entering something. Type at the prompt echo space minus e within single quote Enter a command \\c (backslash c) and press Enter.",
"sa": "Enter करणात् प्राक् यदि त्वरितसन्देशः अपेक्षितः तर्हि एतत् उपयोगि भवितुम् अर्हति। Prompt इत्यत्र echo space minus e इति Enter a command इति single quote(‘-’) मध्ये अपि च back slash c इति टङ्कयित्वा enter नुदन्तु।"
}
|
main
|
{
"en": "\"\"\"And the devil said unto him, All this power will I give thee, and the glory of them: for that is delivered unto me; and to whomsoever I will I give it.\"\"\"",
"sa": "\"\"\"पश्चात् तमवादीत् सर्व्वम् एतद् विभवं प्रतापञ्च तुभ्यं दास्यामि तन् मयि समर्पितमास्ते यं प्रति ममेच्छा जायते तस्मै दातुं शक्नोमि,\"\"\""
}
|
main
|
{
"en": "\"Third, we see that we can join two or more comparisons using ampersand operator.\"",
"sa": "\"तृतीयम्, एम्पर्सेण्ड् ओपरेटर् उपयुज्य द्वे अथवा तदधिकतुलनाः कथं संयोजितव्याः इत्यवलोकयामः ।\""
}
|
main
|
{
"en": "\"\"\"Then God turned, and gave them up to worship the host of heaven; as it is written in the book of the prophets, O ye house of Israel, have ye offered to me slain beasts and sacrifices by the space of forty years in the wilderness?\"\"\"",
"sa": "\"\"\"तस्माद् ईश्वरस्तेषां प्रति विमुखः सन् आकाशस्थं ज्योतिर्गणं पूजयितुं तेभ्योऽनुमतिं ददौ, यादृशं भविष्यद्वादिनां ग्रन्थेषु लिखितमास्ते, यथा, इस्रायेलीयवंशा रे चत्वारिंशत्समान् पुरा। महति प्रान्तरे संस्था यूयन्तु यानि च। बलिहोमादिकर्म्माणि कृतवन्तस्तु तानि किं। मां समुद्दिश्य युष्माभिः प्रकृतानीति नैव च।\"\"\""
}
|
main
|
{
"en": "\"This will help reduce the clutter. With less clutter, we can use these discussions as instructionalmaterial.\"",
"sa": "\"एतत् व्यर्थसमस्याः न्यूनीकरोति। यदि न्यूनाः समस्याः तर्हि, एताः चर्चाः अग्रिमपाठेषु उपयोक्तुं शक्नुमः।\""
}
|
main
|
{
"en": "\"In the search bar, type “terminal”. Click on the Terminal icon to open it.\"",
"sa": "\"'सर्च्-बार्' मध्ये, “terminal” इति टङ्कयन्तु । Terminal उद्घाटयितुं, तस्य ऐकान् उपरि नुदन्तु ।\""
}
|
main
|
{
"en": "open and close braces",
"sa": "braces उद्घाट्य पिदधातु ।"
}
|
main
|
{
"en": "Which he shed on us abundantly through Jesus Christ our Saviour;",
"sa": "स चास्माकं त्रात्रा यीशुख्रीष्टेनास्मदुपरि तम् आत्मानं प्रचुरत्वेन वृष्टवान्।"
}
|
main
|
{
"en": "\"\"\"And when his disciples heard of it, they came and took up his corpse, and laid it in a tomb.\"\"\"",
"sa": "अननतरं योहनः शिष्यास्तद्वार्त्तां प्राप्यागत्य तस्य कुणपं श्मशानेऽस्थापयन्।"
}
|
main
|
{
"en": "And thou shalt have joy and gladness; and many shall rejoice at his birth.",
"sa": "किञ्च त्वं सानन्दः सहर्षश्च भविष्यसि तस्य जन्मनि बहव आनन्दिष्यन्ति च।"
}
|
main
|
{
"en": "\"\"\"And set up over his head his accusation written, THIS IS JESUS THE KING OF THE JEWS.\"\"\"",
"sa": "अपरम् एष यिहूदीयानां राजा यीशुरित्यपवादलिपिपत्रं तच्छिरस ऊर्द्व्वे योजयामासुः।"
}
|
main
|
{
"en": "\"Type “gcc” space “talk.c” space hyphen “-o” space “myoutput”,\"",
"sa": "\"“gcc” space “talk.c” space hyphen “-o” space “myoutput”, इति टङ्कयन्तु ।\""
}
|
main
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.