title
stringlengths 7
9
| word_meanings
stringlengths 133
575
| verse_number
int64 1
75
| text
stringlengths 73
149
| transliteration
stringlengths 35
208
| chapter_id
int64 1
18
| chapter_number
int64 1
18
| verse_order
int64 4
698
| id
int64 4
698
| externalId
int64 4
698
|
|---|---|---|---|---|---|---|---|---|---|
Verse 587
|
aneka—numerous; citta-vibhrāntāḥ—perplexed by anxieties; moha—of illusions; jāla—by a network; samāvṛtāḥ—surrounded; prasaktāḥ—attached; kāma—lust; bhogeṣu—sense gratification; patanti—glides down; narake—into hell; aśucau—unclean.
| 16
|
अनेकचित्तविभ्रान्ता मोहजालसमावृताः।प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ।।16.16।।
|
aneka-citta-vibhrāntā moha-jāla-samāvṛtāḥ prasaktāḥ kāma-bhogeṣu patanti narake 'śucau
| 16
| 16
| 587
| 587
| 587
|
Verse 261
|
yuñjan—uniting (the self with God); evam—thus; sadā—always; ātmānam—the self; yogī—a yogi; vigata—freed from; kalmaṣhaḥ—sins; sukhena—easily; brahma-sansparśham—constantly in touch with the Supreme; atyantam—the highest; sukham—bliss; aśhnute—attains
| 28
|
युञ्जन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते।।6.28।।
|
yuñjann evaṁ sadātmānaṁ yogī vigata-kalmaṣhaḥ
sukhena brahma-sansparśham atyantaṁ sukham aśhnute
| 6
| 6
| 261
| 261
| 261
|
Verse 393
|
ādityānām—amongst the twelve sons of Aditi; aham—I; viṣhṇuḥ—Lord Vishnu; jyotiṣhām—amongst luminous objects; raviḥ—the sun; anśhu-mān—radiant; marīchiḥ—Marichi; marutām—of the Maruts; asmi—(I) am; nakṣhatrāṇām—amongst the stars; aham—I; śhaśhī—the moon
| 21
|
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी।।10.21।।
|
ādityānām ahaṁ viṣhṇur jyotiṣhāṁ ravir anśhumān
marīchir marutām asmi nakṣhatrāṇām ahaṁ śhaśhī
| 10
| 10
| 393
| 393
| 393
|
Verse 514
|
dhyānena—through meditation; ātmani—within one’s heart; paśhyanti—percieve; kechit—some; ātmānam—the Supreme soul; ātmanā—by the mind; anye—others; sānkhyena—through cultivation of knowledge; yogena—the yog system; karma-yogena—union with God with through path of action; cha—and; apare—others
| 25
|
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना।अन्ये सांख्येन योगेन कर्मयोगेन चापरे।।13.25।।
|
dhyānenātmani paśhyanti kechid ātmānam ātmanā
anye sānkhyena yogena karma-yogena chāpare
| 13
| 13
| 514
| 514
| 514
|
Verse 54
|
kārpaṇya-doṣha—the flaw of cowardice; upahata—besieged; sva-bhāvaḥ—nature; pṛichchhāmi—I am asking; tvām—to you; dharma—duty; sammūḍha—confused; chetāḥ—in heart; yat—what; śhreyaḥ—best; syāt—may be; niśhchitam—decisively; brūhi—tell; tat—that; me—to me; śhiṣhyaḥ—disciple; te—your; aham—I; śhādhi—please instruct; mām—me; tvām—unto you; prapannam—surrendered
| 7
|
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसंमूढचेताः।
यच्छ्रेयः स्यान्निश्िचतं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्।।2.7।।
|
kārpaṇya-doṣhopahata-svabhāvaḥ
pṛichchhāmi tvāṁ dharma-sammūḍha-chetāḥ
yach-chhreyaḥ syānniśhchitaṁ brūhi tanme
śhiṣhyaste ’haṁ śhādhi māṁ tvāṁ prapannam
| 2
| 2
| 54
| 54
| 54
|
Verse 235
|
yam—what; sanyāsam—renunciation; iti—thus; prāhuḥ—they say; yogam—yog; tam—that; viddhi—know; pāṇḍava—Arjun, the son of Pandu; na—not; hi—certainly; asannyasta—without giving up; saṅkalpaḥ—desire; yogī—a yogi; bhavati—becomes; kaśhchana—anyone
| 2
|
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव।
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन।।6.2।।
|
yaṁ sannyāsam iti prāhur yogaṁ taṁ viddhi pāṇḍava
na hyasannyasta-saṅkalpo yogī bhavati kaśhchana
| 6
| 6
| 235
| 235
| 235
|
Verse 153
|
indriyasya—of the senses; indriyasya arthe—in the sense objects; rāga—attachment; dveṣhau—aversion; vyavasthitau—situated; tayoḥ—of them; na—never; vaśham—be controlled; āgachchhet—should become; tau—those; hi—certainly; asya—for him; paripanthinau—foes
| 34
|
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ।।3.34।।
|
indriyasyendriyasyārthe rāga-dveṣhau vyavasthitau
tayor na vaśham āgachchhet tau hyasya paripanthinau
| 3
| 3
| 153
| 153
| 153
|
Verse 673
|
siddhim—perfection; prāptaḥ—attained; yathā—how; brahma—Brahman; tathā—also; āpnoti—attain; nibodha—hear; me—from me; samāsena—briefly; eva—indeed; kaunteya—Arjun, the son of Kunti; niṣhṭhā—firmly fixed; jñānasya—of knowledge; yā—which; parā—transcendental
| 50
|
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे।समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा।।18.50।।
|
siddhiṁ prāpto yathā brahma tathāpnoti nibodha me
samāsenaiva kaunteya niṣhṭhā jñānasya yā parā
| 18
| 18
| 673
| 673
| 673
|
Verse 274
|
prāpya—attain; puṇya-kṛitām—of the virtuous; lokān—abodes; uṣhitvā—after dwelling; śhāśhvatīḥ—many; samāḥ—ages; śhuchīnām—of the pious; śhrī-matām—of the prosperous; gehe—in the house; yoga-bhraṣhṭaḥ—the unsuccessful yogis; abhijāyate—take birth;
| 41
|
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते।।6.41।।
|
prāpya puṇya-kṛitāṁ lokān uṣhitvā śhāśhvatīḥ samāḥ
śhuchīnāṁ śhrīmatāṁ gehe yoga-bhraṣhṭo’bhijāyate
| 6
| 6
| 274
| 274
| 274
|
Verse 58
|
śhrī-bhagavān uvācha—the Supreme Lord said; aśhochyān—not worthy of grief; anvaśhochaḥ—are mourning; tvam—you; prajñā-vādān—words of wisdom; cha—and; bhāṣhase—speaking; gata āsūn—the dead; agata asūn—the living; cha—and; na—never; anuśhochanti—lament; paṇḍitāḥ—the wise
| 11
|
श्री भगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः।।2.11।।
|
śhrī bhagavān uvācha
aśhochyān-anvaśhochas-tvaṁ prajñā-vādānśh cha bhāṣhase
gatāsūn-agatāsūnśh-cha nānuśhochanti paṇḍitāḥ
| 2
| 2
| 58
| 58
| 58
|
Verse 657
|
yayā—by which; tu—but; dharma-kāma-arthān—duty, pleasures, and wealth; dhṛityā—through steadfast will; dhārayate—holds; arjuna—Arjun; prasaṅgena—due of attachment; phala-ākāṅkṣhī—desire for rewards; dhṛitiḥ—determination; sā—that; pārtha—Arjun, the son of Pritha; rājasī—in the mode of passion
| 34
|
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन।प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी।।18.34।।
|
yayā tu dharma-kāmārthān dhṛityā dhārayate ‘rjuna
prasaṅgena phalākāṅkṣhī dhṛitiḥ sā pārtha rājasī
| 18
| 18
| 657
| 657
| 657
|
Verse 372
|
mat-manāḥ—always think of me; bhava—be; mat—my; bhaktaḥ—devotee; mat—my; yājī—worshipper; mām—to me; namaskuru—offer obeisances; mām—to me; eva—certainly; eṣhyasi—you will come; yuktvā—united with me; evam—thus; ātmānam—your mind and body; mat-parāyaṇaḥ—having dedicated to me
| 34
|
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः।।9.34।।
|
man-manā bhava mad-bhakto mad-yājī māṁ namaskuru
mām evaiṣhyasi yuktvaivam ātmānaṁ mat-parāyaṇaḥ
| 9
| 9
| 372
| 372
| 372
|
Verse 493
|
tat—that; kṣhetram—field of activities; yat—what; cha—and; yādṛik—its nature; cha—and; yat-vikāri—how change takes place in it; yataḥ—from what; cha—also; yat—what; saḥ—he; cha—also; yaḥ—who; yat-prabhāvaḥ—what his powers are; cha—and; tat—that; samāsena—in summary; me—from me; śhṛiṇu—listen
| 4
|
तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत्।स च यो यत्प्रभावश्च तत्समासेन मे श्रृणु।।13.4।।
|
tat kṣhetraṁ yach cha yādṛik cha yad-vikāri yataśh cha yat
sa cha yo yat-prabhāvaśh cha tat samāsena me śhṛiṇu
| 13
| 13
| 493
| 493
| 493
|
Verse 619
|
tasmāt—therefore; om—sacred syllable om; iti—thus; udāhṛitya—by uttering; yajña—sacrifice; dāna—charity; tapaḥ—penance; kriyāḥ—performing; pravartante—begin; vidhāna-uktāḥ—according to the prescriptions of Vedic injunctions; satatam—always; brahma-vādinām—expounders of the Vedas
| 24
|
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः।प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्।।17.24।।
|
tasmād oṁ ity udāhṛitya yajña-dāna-tapaḥ-kriyāḥ
pravartante vidhānoktāḥ satataṁ brahma-vādinām
| 17
| 17
| 619
| 619
| 619
|
Verse 683
|
swabhāva-jena—born of one’s own material nature; kaunteya—Arjun, the son of Kunti; nibaddhaḥ—bound; svena—by your own; karmaṇā—actions; kartum—to do; na—not; ichchhasi—you wish; yat—which; mohāt—out of delusion; kariṣhyasi—you will do; avaśhaḥ—helplessly; api—even though; tat—that
| 60
|
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा।कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्।।18.60।।
|
swbhāva-jena kaunteya nibaddhaḥ svena karmaṇā
kartuṁ nechchhasi yan mohāt kariṣhyasy avaśho ’pi tat
| 18
| 18
| 683
| 683
| 683
|
Verse 18
|
drupadaḥ—Drupad; draupadeyāḥ—the five sons of Draupadi; cha—and; sarvaśhaḥ—all; pṛithivī-pate—Ruler of the earth; saubhadraḥ—Abhimanyu, the son of Subhadra; cha—also; mahā-bāhuḥ—the mighty-armed; śhaṅkhān—conch shells; dadhmuḥ—blew; pṛithak pṛithak—individually
| 18
|
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्।।1.18।।
|
drupado draupadeyāśhcha sarvaśhaḥ pṛithivī-pate
saubhadraśhcha mahā-bāhuḥ śhaṅkhāndadhmuḥ pṛithak pṛithak
| 1
| 1
| 18
| 18
| 18
|
Verse 655
|
adharmam—irreligion; dharmam—religion; iti—thus; yā—which; manyate—imagines; tamasa-āvṛitā—shrouded in darkness; sarva-arthān—all things; viparītān—opposite; cha—and; buddhiḥ—intellect; sā—that; pārtha—Arjun, the son of Pritha; tāmasī—of the nature of ignorance
| 32
|
अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता।सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी।।18.32।।
|
adharmaṁ dharmam iti yā manyate tamasāvṛitā
sarvārthān viparītānśh cha buddhiḥ sā pārtha tāmasī
| 18
| 18
| 655
| 655
| 655
|
Verse 278
|
prayatnāt—with great effort; yatamānaḥ—endeavoring; tu—and; yogī—a yogi; sanśhuddha—purified; kilbiṣhaḥ—from material desires; aneka—after many, many; janma—births; sansiddhaḥ—attain perfection; tataḥ—then; yāti—attains; parām—the highest; gatim—path
| 45
|
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम्।।6.45।।
|
prayatnād yatamānas tu yogī sanśhuddha-kilbiṣhaḥ
aneka-janma-sansiddhas tato yāti parāṁ gatim
| 6
| 6
| 278
| 278
| 278
|
Verse 342
|
mayā—by me; tatam—pervaded; idam—this; sarvam—entire; jagat—cosmic manifestation; avyakta-mūrtinā—the unmanifested form; mat-sthāni—in me; sarva-bhūtāni—all living beings; na—not; cha—and; aham—I; teṣhu—in them; avasthitaḥ—dwell
| 4
|
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः।।9.4।।
|
mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā
mat-sthāni sarva-bhūtāni na chāhaṁ teṣhvavasthitaḥ
| 9
| 9
| 342
| 342
| 342
|
Verse 401
|
anantaḥ—Anant; cha—and; asmi—I am; nāgānām—amongst snakes; varuṇaḥ—the celestial god of the ocean; yādasām—amongst aquatics; aham—I; pitṝīṇām—amongst the departed ancestors; aryamā—Aryama; cha—and; asmi—am; yamaḥ—the celestial god of death; sanyamatām—amongst dispensers of law; aham—I
| 29
|
अनन्तश्चास्मि नागानां वरुणो यादसामहम्।
पितृ़णामर्यमा चास्मि यमः संयमतामहम्।।10.29।।
|
anantaśh chāsmi nāgānāṁ varuṇo yādasām aham
pitṝīṇām aryamā chāsmi yamaḥ sanyamatām aham
| 10
| 10
| 401
| 401
| 401
|
Verse 547
|
udāsīna-vat—neutral; āsīnaḥ—situated; guṇaiḥ—to the modes of material nature; yaḥ—who; na—not; vichālyate—are disturbed; guṇāḥ—modes of material nature; vartante—act; iti-evam—knowing it in this way; yaḥ—who; avatiṣhṭhati—established in the self; na—not; iṅgate—wavering
| 23
|
उदासीनवदासीनो गुणैर्यो न विचाल्यते।गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते।।14.23।।
|
udāsīna-vad āsīno guṇair yo na vichālyate
guṇā vartanta ity evaṁ yo ’vatiṣhṭhati neṅgate
| 14
| 14
| 547
| 547
| 547
|
Verse 653
|
pravṛittim—activities; cha—and; nivṛittim—renuncation from action; cha—and; kārya—proper action; akārye—improper action; bhaya—fear; abhaye—without fear; bandham—what is binding; mokṣham—what is liberating; cha—and; yā—which; vetti—understands; buddhiḥ—intellect; sā—that; pārtha—son of Pritha; sāttvikī—in the nature of goodness
| 30
|
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी।।18.30।।
|
pravṛittiṁ cha nivṛittiṁ cha kāryākārye bhayābhaye
bandhaṁ mokṣhaṁ cha yā vetti buddhiḥ sā pārtha sāttvikī
| 18
| 18
| 653
| 653
| 653
|
Verse 600
|
aśhāstra-vihitam—not enjoined by the scriptures; ghoram—stern; tapyante—perform; ye—who; tapaḥ—austerities; janāḥ—people; dambha—hypocrisy; ahankāra—egotism; sanyuktāḥ—possessed of; kāma—desire; rāga—attachment; bala—force; anvitāḥ—impelled by;
| 5
|
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः।दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः।।17.5।।
|
aśhāstra-vihitaṁ ghoraṁ tapyante ye tapo janāḥ
dambhāhankāra-sanyuktāḥ kāma-rāga-balānvitāḥ
| 17
| 17
| 600
| 600
| 600
|
Verse 129
|
saha—along with; yajñāḥ—sacrifices; prajāḥ—humankind; sṛiṣhṭvā—created; purā—in beginning; uvācha—said; prajā-patiḥ—Brahma; anena—by this; prasaviṣhyadhvam—increase prosperity; eṣhaḥ—these; vaḥ—your; astu—shall be; iṣhṭa-kāma-dhuk—bestower of all wishes
| 10
|
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्।।3.10।।
|
saha-yajñāḥ prajāḥ sṛiṣhṭvā purovācha prajāpatiḥ
anena prasaviṣhyadhvam eṣha vo ’stviṣhṭa-kāma-dhuk
| 3
| 3
| 129
| 129
| 129
|
Verse 669
|
yataḥ—from whom; pravṛittiḥ—have come into being; bhūtānām—of all living entities; yena—by whom; sarvam—all; idam—this; tatam—pervaded; sva-karmaṇā—by one’s natural occupation; tam—him; abhyarchya—by worshipping; siddhim—perfection; vindati—attains; mānavaḥ—a person
| 46
|
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः।।18.46।।
|
yataḥ pravṛittir bhūtānāṁ yena sarvam idaṁ tatam
sva-karmaṇā tam abhyarchya siddhiṁ vindati mānavaḥ
| 18
| 18
| 669
| 669
| 669
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.